Original

आम्नातव्याश् च विशदं ते धर्मा ये परिश्रुताः ।परेभ्यश् चोपदेष्टव्याः संचिन्त्याः स्वयम् एव च ॥ २३ ॥

Segmented

आम्नातव्याः च विशदम् ते धर्मा ये परिश्रुताः परेभ्यः च उपदेष्टव्याः संचिन्त्याः स्वयम् एव च

Analysis

Word Lemma Parse
आम्नातव्याः आम्ना pos=va,g=m,c=1,n=p,f=krtya
pos=i
विशदम् विशद pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्मा धर्म pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
परिश्रुताः परिश्रु pos=va,g=m,c=1,n=p,f=part
परेभ्यः पर pos=n,g=m,c=5,n=p
pos=i
उपदेष्टव्याः उपदिश् pos=va,g=m,c=1,n=p,f=krtya
संचिन्त्याः संचिन्तय् pos=va,g=m,c=1,n=p,f=krtya
स्वयम् स्वयम् pos=i
एव एव pos=i
pos=i