Original

धातुर् आरम्भधृत्योश् च स्थामविक्रमयोर् अपि ।नित्यं मनसि कार्यस् ते बाध्यमानेन निद्रया ॥ २२ ॥

Segmented

धातुः आरम्भ-धृत्योः च स्थाम-विक्रमयोः अपि नित्यम् मनसि कार्यः ते बाध्यमानेन निद्रया

Analysis

Word Lemma Parse
धातुः धातु pos=n,g=m,c=1,n=s
आरम्भ आरम्भ pos=n,comp=y
धृत्योः धृति pos=n,g=f,c=6,n=d
pos=i
स्थाम स्थामन् pos=n,comp=y
विक्रमयोः विक्रम pos=n,g=m,c=6,n=d
अपि अपि pos=i
नित्यम् नित्यम् pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
बाध्यमानेन बाध् pos=va,g=m,c=3,n=s,f=part
निद्रया निद्रा pos=n,g=f,c=3,n=s