Original

हृर्दि यत्संज्ञिनश् चैव निद्रा प्रादुर्भवेत् तव ।गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥ २१ ॥

Segmented

हृदि यत् संज्ञिनः च एव निद्रा प्रादुर्भवेत् तव गुणवत्-संज्ञिताम् संज्ञाम् तदा मनसि मा कृथाः

Analysis

Word Lemma Parse
हृदि हृद् pos=n,g=n,c=7,n=s
यत् यत् pos=i
संज्ञिनः संज्ञिन् pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
प्रादुर्भवेत् प्रादुर्भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
गुणवत् गुणवत् pos=a,comp=y
संज्ञिताम् संज्ञित pos=a,g=f,c=2,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
तदा तदा pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug