Original

मनोधारणया चैव परिणाम्यात्मवान् अहः ।विधूय निद्रां योगेन निशाम् अप्य् अतिनामयेः ॥ २० ॥

Segmented

मनः-धारणया च एव परिणामी आत्मवान् अहः विधूय निद्राम् योगेन निशाम् अपि अतिनामयेत्

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
धारणया धारणा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
परिणामी परिणामिन् pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
अहः अहर् pos=n,g=n,c=2,n=s
विधूय विधू pos=vi
निद्राम् निद्रा pos=n,g=f,c=2,n=s
योगेन योग pos=n,g=m,c=3,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
अपि अपि pos=i
अतिनामयेत् अतिनामय् pos=v,p=3,n=s,l=vidhilin