Original

प्राणापानौ निगृह्णाति ग्लानिनिद्रे प्रयच्छति ।कृतो ह्य् अत्यर्थम् आहारो विहन्ति च पराक्रमम् ॥ २ ॥

Segmented

प्राण-अपानौ निगृह्णाति ग्लानि-निद्रे प्रयच्छति कृतो हि अत्यर्थम् आहारः विहन्ति च पराक्रमम्

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=2,n=d
निगृह्णाति निग्रह् pos=v,p=3,n=s,l=lat
ग्लानि ग्लानि pos=n,comp=y
निद्रे निद्रा pos=n,g=f,c=2,n=d
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
कृतो कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अत्यर्थम् अत्यर्थम् pos=i
आहारः आहार pos=n,g=m,c=1,n=s
विहन्ति विहन् pos=v,p=3,n=s,l=lat
pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s