Original

योगाचारस् तथाहारं शरिराय पयच्छति ।केवलं क्षुद्विघातार्थं न रागेण न भक्तये ॥ १९ ॥

Segmented

योग-आचारः तथा आहारम् शरीराय प्रयच्छति केवलम् क्षुध्-विघात-अर्थम् न रागेण न भक्तये

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
तथा तथा pos=i
आहारम् आहार pos=n,g=m,c=2,n=s
शरीराय शरीर pos=n,g=n,c=4,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
केवलम् केवलम् pos=i
क्षुध् क्षुध् pos=n,comp=y
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
रागेण राग pos=n,g=m,c=3,n=s
pos=i
भक्तये भक्ति pos=n,g=f,c=4,n=s