Original

शोचता पीड्यमानेन दीयते शत्रवे यथा ।न भक्त्या नापि तर्षेन केवलं प्राणगुप्तये ॥ १८ ॥

Segmented

शोचता पीड्यमानेन दीयते शत्रवे यथा न भक्त्या ना अपि तर्षेण केवलम् प्राण-गुप्तये

Analysis

Word Lemma Parse
शोचता शुच् pos=va,g=m,c=3,n=s,f=part
पीड्यमानेन पीडय् pos=va,g=m,c=3,n=s,f=part
दीयते दा pos=v,p=3,n=s,l=lat
शत्रवे शत्रु pos=n,g=m,c=4,n=s
यथा यथा pos=i
pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
ना pos=i
अपि अपि pos=i
तर्षेण तर्ष pos=n,g=m,c=3,n=s
केवलम् केवलम् pos=i
प्राण प्राण pos=n,comp=y
गुप्तये गुप्ति pos=n,g=f,c=4,n=s