Original

प्लवं यत्नाद् यथा कश् चिद् बध्नीयाद् धारयेद् अपि ।न तत्स्नेहेन यावत् तु महौघस्योत्तीर्षया ॥ १६ ॥

Segmented

प्लवम् यत्नाद् यथा कश्चिद् बध्नीयाद् धारयेत् अपि न तद्-स्नेहेन यावत् तु महा-ओघस्य उत्तितीर्षया

Analysis

Word Lemma Parse
प्लवम् प्लव pos=n,g=m,c=2,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
यथा यथा pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बध्नीयाद् बन्ध् pos=v,p=3,n=s,l=vidhilin
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
तद् तद् pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
यावत् यावत् pos=i
तु तु pos=i
महा महत् pos=a,comp=y
ओघस्य ओघ pos=n,g=m,c=6,n=s
उत्तितीर्षया उत्तितीर्षा pos=n,g=f,c=3,n=s