Original

धारणार्थं शरीरस्य भोजनं हि विधियते ।उपस्तम्भः पिपतिषोर् दुर्बलस्येव वेश्मनः ॥ १५ ॥

Segmented

धारण-अर्थम् शरीरस्य भोजनम् हि विधीयते उपस्तम्भः पिपतिषोः दुर्बलस्य इव वेश्मनः

Analysis

Word Lemma Parse
धारण धारण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
हि हि pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat
उपस्तम्भः उपस्तम्भ pos=n,g=m,c=1,n=s
पिपतिषोः पिपतिषु pos=a,g=m,c=6,n=s
दुर्बलस्य दुर्बल pos=a,g=n,c=6,n=s
इव इव pos=i
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s