Original

समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ ।पुत्रमांसानि खादेतां दम्पती भृषदुःखितौ ॥ १३ ॥

Segmented

समतिक्रमण-अर्थम् च कान्तारस्य यथा अध्वगौ पुत्र-मांसानि खादेताम् दम्पती भृश-दुःखितौ

Analysis

Word Lemma Parse
समतिक्रमण समतिक्रमण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कान्तारस्य कान्तार pos=n,g=m,c=6,n=s
यथा यथा pos=i
अध्वगौ अध्वग pos=n,g=m,c=1,n=d
पुत्र पुत्र pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
खादेताम् खाद् pos=v,p=3,n=d,l=vidhilin
दम्पती दम्पति pos=n,g=m,c=1,n=d
भृश भृश pos=a,comp=y
दुःखितौ दुःखित pos=a,g=m,c=1,n=d