Original

भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा ।भोजनं प्राणयात्रार्थं तद्वद् विद्वान् निषेवते ॥ १२ ॥

Segmented

भारस्य उद्वहन-अर्थम् च रथ-अक्षः ऽभ्यज्यते यथा भोजनम् प्राणयात्रा-अर्थम् तद्वद् विद्वान् निषेवते

Analysis

Word Lemma Parse
भारस्य भार pos=n,g=m,c=6,n=s
उद्वहन उद्वहन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
ऽभ्यज्यते अभ्यञ्ज् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
भोजनम् भोजन pos=n,g=n,c=2,n=s
प्राणयात्रा प्राणयात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद्वद् तद्वत् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat