Original

चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी ।क्षुद्विघातार्थम् आहारस् तद्वत् सेव्यो मुमुक्षुना ॥ ११ ॥

Segmented

चिकित्सा-अर्थम् यथा धत्ते व्रणस्य आलेपनम् व्रणी क्षुध्-विघात-अर्थम् आहारः तद्वत् सेव्यो मुमुक्षुणा

Analysis

Word Lemma Parse
चिकित्सा चिकित्सा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यथा यथा pos=i
धत्ते धा pos=v,p=3,n=s,l=lat
व्रणस्य व्रण pos=n,g=n,c=6,n=s
आलेपनम् आलेपन pos=n,g=n,c=2,n=s
व्रणी व्रणिन् pos=a,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आहारः आहार pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
सेव्यो सेव् pos=va,g=m,c=1,n=s,f=krtya
मुमुक्षुणा मुमुक्षु pos=a,g=m,c=3,n=s