Original

न ह्य् एवक्विषयेऽन्यत्र सज्यन्ते प्राणिनस् तथा ।अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् ॥ १० ॥

Segmented

न हि एक-विषये ऽन्यत्र सज्यन्ते प्राणिनः तथा अविज्ञाते यथा आहारे बोद्धव्यम् तत्र कारणम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एक एक pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
ऽन्यत्र अन्यत्र pos=i
सज्यन्ते सञ्ज् pos=v,p=3,n=p,l=lat
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अविज्ञाते अविज्ञात pos=a,g=m,c=7,n=s
यथा यथा pos=i
आहारे आहार pos=n,g=m,c=7,n=s
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
तत्र तत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s