Original

अथ संहर्षणान् नदं विदित्वा भाजनीकृतम् ।अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥ ९ ॥

Segmented

अथ संहर्षणात् नन्दम् विदित्वा भाजनीकृतम् अब्रवीद् ब्रुवताम् श्रेष्ठः क्रम-ज्ञः श्रेयसाम् क्रमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
संहर्षणात् संहर्षण pos=n,g=n,c=5,n=s
नन्दम् नन्द pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
भाजनीकृतम् भाजनीकृ pos=va,g=m,c=2,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
क्रम क्रम pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
श्रेयसाम् श्रेयस् pos=n,g=n,c=6,n=p
क्रमम् क्रम pos=n,g=m,c=2,n=s