Original

अतश् च संदधे दायं महाकरुणया तया ।मोचयेयं कथं दुःखात् सत्त्वानीत्य् अनुकम्पकः ॥ ८ ॥

Segmented

अतस् च संदधे कायम् महा-करुणया तया मोचयेयम् कथम् दुःखात् सत्त्वानि इति अनुकम्पकः

Analysis

Word Lemma Parse
अतस् अतस् pos=i
pos=i
संदधे संधा pos=v,p=3,n=s,l=lit
कायम् काय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
करुणया करुणा pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
मोचयेयम् मोचय् pos=v,p=1,n=s,l=vidhilin
कथम् कथम् pos=i
दुःखात् दुःख pos=n,g=n,c=5,n=s
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
इति इति pos=i
अनुकम्पकः अनुकम्पक pos=a,g=m,c=1,n=s