Original

श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानम् एव च ।मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ॥ ७ ॥

Segmented

श्लेषम् त्यागम् प्रियम् रूक्षम् कथाम् च ध्यानम् एव च मन्तु-काले चिकित्सा-अर्थम् चक्रे न आत्म-अनुवृत्तये

Analysis

Word Lemma Parse
श्लेषम् श्लेष pos=n,g=m,c=2,n=s
त्यागम् त्याग pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
रूक्षम् रूक्ष pos=a,g=m,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
pos=i
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
मन्तु मन्तु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
चिकित्सा चिकित्सा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
आत्म आत्मन् pos=n,comp=y
अनुवृत्तये अनुवृत्ति pos=n,g=f,c=4,n=s