Original

तद्वल् लोके मुनिर् जातो लोकस्यानुग्रहं चरन् ।कृतित्वान् निर्मलत्वाच् च लोकधर्मैर् न लियते ॥ ६ ॥

Segmented

तद्वत् लोके मुनिः जातः लोकस्य अनुग्रहम् चरन् कृति-त्वात् निर्मल-त्वात् च लोक-धर्मैः न लिप्यते

Analysis

Word Lemma Parse
तद्वत् तद्वत् pos=i
लोके लोक pos=n,g=m,c=7,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
लोकस्य लोक pos=n,g=m,c=6,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
कृति कृतिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
निर्मल निर्मल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
लोक लोक pos=n,comp=y
धर्मैः धर्म pos=n,g=m,c=3,n=p
pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat