Original

तस्माद् एषाम् अकुषलकराणाम् अरीणां चक्षुर्घ्राणश्रवञरसनस्पर्शनानाम् ।सर्वावस्थं भव विनियमाद् अप्रमत्तो मास्मिन्न् अर्थे क्षणम् अपि कृथास त्वं प्रमादं ॥ ५६ ॥

Segmented

तस्मात् एषाम् अकुशल-कराणाम् अरीणाम् चक्षुः-घ्राण-श्रवण-रसन-स्पर्शनानाम् सर्व-अवस्थम् भव विनियमात् अप्रमत्तः मा अस्मिन् अर्थे क्षणम् अपि कृथाः त्वम् प्रमादम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अकुशल अकुशल pos=a,comp=y
कराणाम् कर pos=a,g=m,c=6,n=p
अरीणाम् अरि pos=n,g=m,c=6,n=p
चक्षुः चक्षुस् pos=n,comp=y
घ्राण घ्राण pos=n,comp=y
श्रवण श्रवण pos=n,comp=y
रसन रसन pos=n,comp=y
स्पर्शनानाम् स्पर्शन pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=2,n=s
भव भू pos=v,p=2,n=s,l=lot
विनियमात् विनियम pos=n,g=m,c=5,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
मा मा pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s