Original

कामभोगभोगवद्भिर् आमदृष्टिदृष्टिभिः प्रमादनैकमूर्धभिः प्रहर्षलोलजिवैः ।इन्द्रियोरगैर् मनोबिलशयैः स्पृहाविषैः शमागदा ऋते न दष्टम् अस्ति यच् चिकित्सेत् ॥ ५५ ॥

Segmented

काम-भोग-भोगवद्भिः आत्म-दृष्टि-दृष्टिभिः प्रमाद-ना एक-मूर्धभिः प्रहर्ष-लोल-जिह्वकैः इन्द्रिय-उरगैः मनः-बिल-आश्रयैः स्पृहा-विषैः शम-अगदात् ऋते न दृष्टम् अस्ति यत् चिकित्सेत्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
भोग भोग pos=n,comp=y
भोगवद्भिः भोगवत् pos=a,g=m,c=3,n=p
आत्म आत्मन् pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
दृष्टिभिः दृष्टि pos=n,g=m,c=3,n=p
प्रमाद प्रमाद pos=n,comp=y
ना pos=i
एक एक pos=n,comp=y
मूर्धभिः मूर्धन् pos=n,g=m,c=3,n=p
प्रहर्ष प्रहर्ष pos=n,comp=y
लोल लोल pos=a,comp=y
जिह्वकैः जिह्वक pos=n,g=m,c=3,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
उरगैः उरग pos=n,g=m,c=3,n=p
मनः मनस् pos=n,comp=y
बिल बिल pos=n,comp=y
आश्रयैः आश्रय pos=n,g=m,c=3,n=p
स्पृहा स्पृहा pos=n,comp=y
विषैः विष pos=n,g=m,c=3,n=p
शम शम pos=n,comp=y
अगदात् अगद pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
चिकित्सेत् चिकित्स् pos=v,p=3,n=s,l=vidhilin