Original

अतो न विषयो हेतुर् बन्धाय न विमुक्तये ।परिकल्पविषेषेण संगो भवति वा न वा ॥ ५३ ॥

Segmented

अतो न विषयो हेतुः बन्धाय न विमुक्तये परिकल्प-विशेषेण संगो भवति वा न वा

Analysis

Word Lemma Parse
अतो अतस् pos=i
pos=i
विषयो विषय pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
बन्धाय बन्ध pos=n,g=m,c=4,n=s
pos=i
विमुक्तये विमुक्ति pos=n,g=f,c=4,n=s
परिकल्प परिकल्प pos=n,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
संगो सङ्ग pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i