Original

दृष्ट्वैकं रूपम् अन्यो हि रज्यतेऽन्यः प्रदुष्यति ।कश् चिद् भवति मध्यस्थस् तत्रैवान्यो घृणायते ॥ ५२ ॥

Segmented

दृष्ट्वा एकम् रूपम् अन्यः हि रज्यते ऽन्यः प्रदुष्यति कश्चिद् भवति मध्यस्थः तत्र एव अन्यः घृणायते

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एकम् एक pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
हि हि pos=i
रज्यते रञ्ज् pos=v,p=3,n=s,l=lat
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रदुष्यति प्रदुष् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
घृणायते घृणाय् pos=v,p=3,n=s,l=lat