Original

अभूतपरिकल्पेन विषयस्य हि बध्यते ।तम् एव विषयं पश्यन् भूततः परिमुच्यते ॥ ५१ ॥

Segmented

अ भूत-परिकल्पेन विषयस्य हि वध्यते तम् एव विषयम् पश्यन् भूततः परिमुच्यते

Analysis

Word Lemma Parse
pos=i
भूत भू pos=va,comp=y,f=part
परिकल्पेन परिकल्प pos=n,g=m,c=3,n=s
विषयस्य विषय pos=n,g=m,c=6,n=s
हि हि pos=i
वध्यते वध् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
विषयम् विषय pos=n,g=m,c=2,n=s
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
भूततः भूत pos=n,g=n,c=5,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat