Original

इन्धने सति वायौ च यथा ज्वलति पावकः ।विषयात् परिकल्पाच् च क्लेशाग्निर् जायते तथा ॥ ५० ॥

Segmented

इन्धने सति वायौ च यथा ज्वलति पावकः विषयात् परिकल्पात् च क्लेश-अग्निः जायते तथा

Analysis

Word Lemma Parse
इन्धने इन्धन pos=n,g=n,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
वायौ वायु pos=n,g=m,c=7,n=s
pos=i
यथा यथा pos=i
ज्वलति ज्वल् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s
विषयात् विषय pos=n,g=m,c=5,n=s
परिकल्पात् परिकल्प pos=n,g=m,c=5,n=s
pos=i
क्लेश क्लेश pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i