Original

पद्मपर्णं यथा चैव जले जातं जले स्थिथम् ।उपरिष्टाद् अधस्ताद् वा न जलेन्दोपलिप्यते ॥ ५ ॥

Segmented

पद्म-पर्णम् यथा च एव जले जातम् जले स्थितम् उपरिष्टात् अधस्तात् वा न जलेन उपलिप्यते

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
पर्णम् पर्ण pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
एव एव pos=i
जले जल pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
उपरिष्टात् उपरिष्टात् pos=i
अधस्तात् अधस्तात् pos=i
वा वा pos=i
pos=i
जलेन जल pos=n,g=n,c=3,n=s
उपलिप्यते उपलिप् pos=v,p=3,n=s,l=lat