Original

दौर्मनस्याभिधानस् तु प्रतिघो विषयाश्रितः ।मोहाद् येनानुवृत्तेन परत्रेह च हन्यते ॥ ४७ ॥

Segmented

दौर्मनस्य-अभिधानः तु प्रतिघो विषय-आश्रितः मोह-आद्येन अनुवृत्तेन परत्र इह च हन्यते

Analysis

Word Lemma Parse
दौर्मनस्य दौर्मनस्य pos=n,comp=y
अभिधानः अभिधान pos=n,g=m,c=1,n=s
तु तु pos=i
प्रतिघो प्रतिघ pos=n,g=m,c=1,n=s
विषय विषय pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
मोह मोह pos=n,comp=y
आद्येन आद्य pos=a,g=m,c=3,n=s
अनुवृत्तेन अनुवृत् pos=va,g=m,c=3,n=s,f=part
परत्र परत्र pos=i
इह इह pos=i
pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat