Original

अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् ।अरिर् मित्रमुखेनेव प्रियवाक्कलुषाशयः ॥ ४६ ॥

Segmented

अभिध्या प्रिय-रूपेण हन्ति काम-आत्मकम् जगत् अरिः मित्र-मुखेन इव प्रिय-वाच् कलुष-आशयः

Analysis

Word Lemma Parse
अभिध्या अभिध्या pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
अरिः अरि pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
इव इव pos=i
प्रिय प्रिय pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
कलुष कलुष pos=a,comp=y
आशयः आशय pos=n,g=m,c=1,n=s