Original

एवं ते पश्यतस् तत्त्वं शश्वद् इन्द्रियगोचरे ।भविष्यति पदस्थानं नाभियादौर्मनस्ययोः ॥ ४५ ॥

Segmented

एवम् ते पश्यतः तत्त्वम् शश्वत् इन्द्रिय-गोचरम् भविष्यति पद-स्थानम् न अभिध्या-दौर्मनस्ययोः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पश्यतः पश् pos=va,g=m,c=6,n=s,f=part
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
शश्वत् शश्वत् pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
गोचरम् गोचर pos=a,g=n,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पद पद pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
अभिध्या अभिध्या pos=n,comp=y
दौर्मनस्ययोः दौर्मनस्य pos=n,g=n,c=6,n=d