Original

नापनेयं भूततो भूतं शश्वद् इन्दियगोचरे ।द्रष्टव्यं भूततो भूतं यादृषं च यथा च यत् ॥ ४४ ॥

Segmented

न अपनेयम् ततः किंचित् प्रक्षेप्यम् ना अपि किंचन द्रष्टव्यम् भूततो भूतम् यादृशम् च यथा च यत्

Analysis

Word Lemma Parse
pos=i
अपनेयम् अपनी pos=va,g=n,c=1,n=s,f=krtya
ततः ततस् pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रक्षेप्यम् प्रक्षिप् pos=va,g=n,c=1,n=s,f=krtya
ना pos=i
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
भूततो भूत pos=n,g=n,c=5,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
pos=i
यथा यथा pos=i
pos=i
यत् यद् pos=n,g=n,c=1,n=s