Original

सचेत् स्त्रीपुरुषग्राहः क्व चिद् विद्येत कास् चन ।शुभतः केशदन्तादीन् नानुप्रस्थातुम् अर्हसि ॥ ४३ ॥

Segmented

सचेत् स्त्री-पुरुष-ग्राहः क्वचिद् विद्येत कश्चन शुभतः केश-दन्त-आदीन् न अनुप्रस्थातुम् अर्हसि

Analysis

Word Lemma Parse
सचेत् सचेद् pos=i
स्त्री स्त्री pos=n,comp=y
पुरुष पुरुष pos=n,comp=y
ग्राहः ग्राह pos=n,g=m,c=1,n=s
क्वचिद् क्वचिद् pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
कश्चन कश्चन pos=n,g=m,c=1,n=s
शुभतः शुभ pos=a,g=m,c=5,n=s
केश केश pos=n,comp=y
दन्त दन्त pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
अनुप्रस्थातुम् अनुप्रस्था pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat