Original

आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः ।स्त्री वेति पुरुषो वेति न कल्पयितुम् अर्हसि ॥ ४२ ॥

Segmented

आलोक्य चक्षुषा रूपम् धातु-मात्रे व्यवस्थितः स्त्री वा इति पुरुषो वा इति न कल्पयितुम् अर्हसि

Analysis

Word Lemma Parse
आलोक्य आलोकय् pos=vi
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
धातु धातु pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,g=f,c=1,n=s
वा वा pos=i
इति इति pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
pos=i
कल्पयितुम् कल्पय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat