Original

अवश्यं गोचरे स्वे स्वे वर्तितव्यम् इहेन्द्रियैः ।निमित्तं तत्र न ग्राह्यम् अनुव्यञ्जनम् एव च ॥ ४१ ॥

Segmented

अवश्यम् गोचरे स्वे स्वे वर्तितव्यम् इह इन्द्रियैः निमित्तम् तत्र न ग्राह्यम् अनुव्यञ्जनम् एव च

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
गोचरे गोचर pos=n,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
pos=i
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
अनुव्यञ्जनम् अनुव्यञ्जन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i