Original

पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि ।स्थितं पांसुष्व् अपि यथा पांसुदोषैर् न लिप्यते ॥ ४ ॥

Segmented

पांसुभ्यः काञ्चनम् जातम् विशुद्धम् निर्मलम् शुचि स्थितम् पांसुषु अपि यथा पांसु-दोषैः न लिप्यते

Analysis

Word Lemma Parse
पांसुभ्यः पांसु pos=n,g=m,c=5,n=p
काञ्चनम् काञ्चन pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
विशुद्धम् विशुध् pos=va,g=n,c=1,n=s,f=part
निर्मलम् निर्मल pos=a,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
पांसुषु पांसु pos=n,g=m,c=7,n=p
अपि अपि pos=i
यथा यथा pos=i
पांसु पांसु pos=n,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat