Original

तेषां हि सततं लोके विषयाण् अभिकाङ्क्षताम् ।संविन् नैवास्ति कार्पण्याच् छुनाम् आशावताम् इव ॥ ३९ ॥

Segmented

तेषाम् हि सततम् लोके विषयान् अभिकाङ्क्षताम् संविद् न एव अस्ति कार्पण्यात् शुनाम् आशावताम् इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
हि हि pos=i
सततम् सततम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
अभिकाङ्क्षताम् अभिकाङ्क्ष् pos=va,g=m,c=6,n=p,f=part
संविद् संविद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
शुनाम् श्वन् pos=n,g=m,c=6,n=p
आशावताम् आशावत् pos=a,g=m,c=6,n=p
इव इव pos=i