Original

इन्द्रियाणाम् उपशमाद् अरीणां निग्रहाद् इव ।सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥ ३८ ॥

Segmented

इन्द्रियाणाम् उपशमात् अरीणाम् निग्रहात् इव सुखम् स्वपिति वा आस्ते वा यत्र तत्र गत-उद्धवः

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
उपशमात् उपशम pos=n,g=m,c=5,n=s
अरीणाम् अरि pos=n,g=m,c=6,n=p
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
इव इव pos=i
सुखम् सुखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
वा वा pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
वा वा pos=i
यत्र यत्र pos=i
तत्र तत्र pos=i
गत गम् pos=va,comp=y,f=part
उद्धवः उद्धव pos=n,g=m,c=1,n=s