Original

नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा ।निपतन्तो निवार्यास् ते महता स्मृतिवर्मणा ॥ ३७ ॥

Segmented

नियम-अजिर-संस्थेन धैर्य-कार्मुक-धारिणा निपतन्तो निवार्याः ते महता स्मृति-वर्मणा

Analysis

Word Lemma Parse
नियम नियम pos=n,comp=y
अजिर अजिर pos=n,comp=y
संस्थेन संस्थ pos=a,g=m,c=3,n=s
धैर्य धैर्य pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
धारिणा धारिन् pos=a,g=m,c=3,n=s
निपतन्तो निपत् pos=va,g=m,c=1,n=p,f=part
निवार्याः निवारय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
महता महत् pos=a,g=n,c=3,n=s
स्मृति स्मृति pos=n,comp=y
वर्मणा वर्मन् pos=n,g=n,c=3,n=s