Original

मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि ।विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ॥ ३६ ॥

Segmented

मनुष्य-हरिणान् घ्नन्ति काम-व्याध-ईरिताः हृदि विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
हरिणान् हरिण pos=n,g=m,c=2,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
काम काम pos=n,comp=y
व्याध व्याध pos=n,comp=y
ईरिताः ईरय् pos=va,g=m,c=1,n=p,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
विहन्यन्ते विहन् pos=v,p=3,n=p,l=lat
यदि यदि pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
तैः तद् pos=n,g=m,c=3,n=p
क्षताः क्षन् pos=va,g=m,c=1,n=p,f=part