Original

हन्यमानस्य तैर् दुःखं हार्दं भवति वा न वा ।इन्द्रियैर् बाध्यमानस्य हार्दं शारीरम् एव च ॥ ३४ ॥

Segmented

हन्यमानस्य तैः दुःखम् हार्दम् भवति वा न वा इन्द्रियैः बाध्यमानस्य हार्दम् शारीरम् एव च

Analysis

Word Lemma Parse
हन्यमानस्य हन् pos=va,g=m,c=6,n=s,f=part
तैः तद् pos=n,g=n,c=3,n=p
दुःखम् दुःख pos=n,g=n,c=1,n=s
हार्दम् हार्द pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
बाध्यमानस्य बाध् pos=va,g=m,c=6,n=s,f=part
हार्दम् हार्द pos=a,g=n,c=1,n=s
शारीरम् शारीर pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i