Original

न च प्रयाति नरकं शत्रुप्रभृथिभिर् हतः ।कृष्यते तत्र निघ्नस् तु चपलैर् इन्द्रियैर् हतः ॥ ३३ ॥

Segmented

न च प्रयाति नरकम् शत्रु-प्रभृतिभिः हतः कृष्यते तत्र निघ्नः तु चपलैः इन्द्रियैः हतः

Analysis

Word Lemma Parse
pos=i
pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat
नरकम् नरक pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part
कृष्यते कृष् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
निघ्नः निघ्न pos=a,g=m,c=1,n=s
तु तु pos=i
चपलैः चपल pos=a,g=n,c=3,n=p
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part