Original

द्विषब्धिः शत्रुभिः कश् चित् कदा चित् पीड्यते न वा ।इन्द्रियैर् बाध्यते सर्वः सर्वत्र च सदैव च ॥ ३२ ॥

Segmented

द्विषद्भिः शत्रुभिः कश्चित् कदाचित् पीड्यते न वा इन्द्रियैः बाध्यते सर्वः सर्वत्र च सदा एव च

Analysis

Word Lemma Parse
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
पीड्यते पीडय् pos=v,p=3,n=s,l=lat
pos=i
वा वा pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
बाध्यते बाध् pos=v,p=3,n=s,l=lat
सर्वः सर्व pos=n,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
pos=i
सदा सदा pos=i
एव एव pos=i
pos=i