Original

भेतव्यं न तथा शत्रोर् नाग्नेर् नाहेर् न चाशनेः ।इन्द्रियेभ्यो यथा स्वेभ्यस् तैर् अजस्रं हि हन्यते ॥ ३१ ॥

Segmented

भेतव्यम् न तथा शत्रोः न अग्नेः ना अहेः न च अशनेः इन्द्रियेभ्यो यथा स्वेभ्यः तैः अजस्रम् हि हन्यते

Analysis

Word Lemma Parse
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
pos=i
तथा तथा pos=i
शत्रोः शत्रु pos=n,g=m,c=5,n=s
pos=i
अग्नेः अग्नि pos=n,g=m,c=5,n=s
ना pos=i
अहेः अहि pos=n,g=m,c=5,n=s
pos=i
pos=i
अशनेः अशनि pos=n,g=m,c=5,n=s
इन्द्रियेभ्यो इन्द्रिय pos=n,g=n,c=5,n=p
यथा यथा pos=i
स्वेभ्यः स्व pos=a,g=n,c=5,n=p
तैः तद् pos=n,g=n,c=3,n=p
अजस्रम् अजस्रम् pos=i
हि हि pos=i
हन्यते हन् pos=v,p=3,n=s,l=lat