Original

श्लक्ष्णेन वचसा कांश् चित् कांश् चित् परुषया गिरा ।कांश् चिद् आभ्याम् उपायाभ्यां स विनिन्ये विनायकः ॥ ३ ॥

Segmented

श्लक्ष्णेन वचसा कांश्चित् कांश्चित् परुषया गिरा कांश्चिद् आभ्याम् उपायाभ्याम् स विनिन्ये विनायकः

Analysis

Word Lemma Parse
श्लक्ष्णेन श्लक्ष्ण pos=a,g=n,c=3,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
परुषया परुष pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
आभ्याम् इदम् pos=n,g=m,c=3,n=d
उपायाभ्याम् उपाय pos=n,g=m,c=3,n=d
तद् pos=n,g=m,c=1,n=s
विनिन्ये विनी pos=v,p=3,n=s,l=lit
विनायकः विनायक pos=n,g=m,c=1,n=s