Original

शीलनाच् छीलम् इत्य् उक्तं शीलनं सेवनाद् अपि ।सेवनं तन्निदेशाच् च निदेशश् च तदाश्रयात् ॥ २७ ॥

Segmented

शीलनात् शीलम् इति उक्तम् शीलनम् सेवनात् अपि सेवनम् तद्-निदेशात् च निदेशः च तद्-आश्रयात्

Analysis

Word Lemma Parse
शीलनात् शीलन pos=n,g=n,c=5,n=s
शीलम् शील pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
शीलनम् शीलन pos=n,g=n,c=1,n=s
सेवनात् सेवन pos=n,g=n,c=5,n=s
अपि अपि pos=i
सेवनम् सेवन pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
निदेशात् निदेश pos=n,g=m,c=5,n=s
pos=i
निदेशः निदेश pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s