Original

अहृल्लेखस्य मनसः शीलं तूपनिषच् छुचि ।अतः शीलं नयत्य् अग्र्यम् इति शीलं विशोधय ॥ २६ ॥

Segmented

अ हृल्लेखस्य मनसः शीलम् तु उपनिषद् शुचि अतः शीलम् नयति अग्र्यम् इति शीलम् विशोधय

Analysis

Word Lemma Parse
pos=i
हृल्लेखस्य हृल्लेख pos=n,g=m,c=6,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
शीलम् शील pos=n,g=n,c=1,n=s
तु तु pos=i
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
अतः अतस् pos=i
शीलम् शील pos=n,g=n,c=1,n=s
नयति नी pos=v,p=3,n=s,l=lat
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
इति इति pos=i
शीलम् शील pos=n,g=n,c=2,n=s
विशोधय विशोधय् pos=v,p=2,n=s,l=lot