Original

तथः प्रीतेर् उपनिषत् प्रामोद्यं परमं मतम् ।प्रामोद्यस्याप्य् अहृल्लेखः कुकृतेष्व् अकृतेषु वा ॥ २५ ॥

Segmented

तथा प्रीतेः उपनिषद् प्रामोद्यम् परमम् मतम् प्रामोद्यस्य अपि अ हृल्लेखः कुकृतेषु अकृतेषु वा

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रीतेः प्रीति pos=n,g=f,c=6,n=s
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
प्रामोद्यम् प्रामोद्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
प्रामोद्यस्य प्रामोद्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
pos=i
हृल्लेखः हृल्लेख pos=n,g=m,c=1,n=s
कुकृतेषु कुकृत pos=a,g=n,c=7,n=p
अकृतेषु अकृत pos=a,g=n,c=7,n=p
वा वा pos=i