Original

पश्रब्धिः कायमनसः सुखस्योपनिषत्परा ।प्रशब्धेर् अप्य् उपनिषत् प्रामोद्यं परमं ममतम् ॥ २४ ॥

Segmented

प्रश्रब्धिः काय-मनसः सुखस्य उपनिषद् परा प्रश्रब्धेः अपि उपनिषद् प्रीतिः अपि अवगम्यताम्

Analysis

Word Lemma Parse
प्रश्रब्धिः प्रश्रब्धि pos=n,g=f,c=1,n=s
काय काय pos=n,comp=y
मनसः मनस् pos=n,g=n,c=6,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
प्रश्रब्धेः प्रश्रब्धि pos=n,g=f,c=6,n=s
अपि अपि pos=i
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अपि अपि pos=i
अवगम्यताम् अवगम् pos=v,p=3,n=s,l=lot