Original

मोक्षस्योपनिषत् सौम्य वैराग्यम् इति गृह्यताम् ।वैरागस्यापि संवेदः संविदो ज्ञानर्दर्शनम् ॥ २२ ॥

Segmented

मोक्षस्य उपनिषद् सौम्य वैराग्यम् इति गृह्यताम् वैराग्यस्य अपि संवेदः संविदो ज्ञान-दर्शनम्

Analysis

Word Lemma Parse
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
वैराग्यम् वैराग्य pos=n,g=n,c=1,n=s
इति इति pos=i
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
वैराग्यस्य वैराग्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
संवेदः संवेद pos=n,g=m,c=1,n=s
संविदो संविद् pos=n,g=f,c=6,n=s
ज्ञान ज्ञान pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s