Original

शीलम् आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः ।स्थानाद्यानिव कार्याणि प्रतिष्ठाय वसुन्धराम् ॥ २१ ॥

Segmented

शीलम् आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः स्थान-आद्यानि इव कार्याणि प्रतिष्ठाय वसुन्धराम्

Analysis

Word Lemma Parse
शीलम् शील pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
सर्वा सर्व pos=n,g=f,c=1,n=p
हि हि pos=i
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
क्रियाः क्रिया pos=n,g=f,c=1,n=p
स्थान स्थान pos=n,comp=y
आद्यानि आद्य pos=a,g=n,c=1,n=p
इव इव pos=i
कार्याणि कार्य pos=n,g=n,c=1,n=p
प्रतिष्ठाय प्रतिष्ठा pos=vi
वसुन्धराम् वसुंधरा pos=n,g=f,c=2,n=s