Original

तस्माच् चारित्रसंपन्नो ब्रह्मचर्यम् इदं चर ।अणुमात्रेष्व् अवद्येषु भयदर्शि दृढव्रतः ॥ २० ॥

Segmented

तस्मात् चारित्र-सम्पन्नः ब्रह्मचर्यम् इदम् चर अणु-मात्रेषु अवद्येषु भय-दर्शी दृढ-व्रतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
चारित्र चारित्र pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
अणु अणु pos=a,comp=y
मात्रेषु मात्र pos=n,g=m,c=7,n=p
अवद्येषु अवद्य pos=a,g=m,c=7,n=p
भय भय pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s