Original

कृतार्थम् इव तं मेने संबुद्धः श्रद्धया तया ।मेने प्राप्तम् इव श्रेयः स च बुद्धेन संस्कृतः ॥ २ ॥

Segmented

कृतार्थम् इव तम् मेने संबुद्धः श्रद्धया तया मेने प्राप्तम् इव श्रेयः स च बुद्धेन संस्कृतः

Analysis

Word Lemma Parse
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
संबुद्धः सम्बुध् pos=va,g=m,c=1,n=s,f=part
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
मेने मन् pos=v,p=3,n=s,l=lit
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
बुद्धेन बुद्ध pos=n,g=m,c=3,n=s
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part