Original

एतावच् छीलम् इत्य् उक्तम् आचाअरोऽयं समासतः ।अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता ॥ १९ ॥

Segmented

एतावत् शीलम् इति उक्तम् आचारः ऽयम् समासतः अस्य नाशेन ना एव स्यात् प्रव्रज्या न गृहस्थ-ता

Analysis

Word Lemma Parse
एतावत् एतावत् pos=a,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
आचारः आचार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समासतः समासतस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नाशेन नाश pos=n,g=m,c=3,n=s
ना pos=i
एव एव pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रव्रज्या प्रव्रज्या pos=n,g=f,c=1,n=s
pos=i
गृहस्थ गृहस्थ pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s